आधुनिक शिक्षण व्यवस्थायां, गुरुकुल शिक्षण समन्वयः

ShodhPatra: International Journal of Science and Humanities

ShodhPatra: International Journal of Science and Humanities

Open Access, Multidisciplinary, Peer-reviewed, Monthly Journal

Call For Paper - Volume: 2, Issue: 8, August 2025

DOI: 10.70558/SPIJSH

Follows UGC Care Guidelines

Article Title

आधुनिक शिक्षण व्यवस्थायां, गुरुकुल शिक्षण समन्वयः

Author(s) Mr. Vikas Gurikar.
Country India
Abstract

संप्रति भारतदेशे या शिक्षण व्यवस्था राराजते सा न भारतीयानाम् | अपितु अन्ग्लजनैः यदा भारतम् आक्रमितं तत् काले तैः प्रसारितं शिक्षणम् इदम् | अतः एव इदानीन्तन युवकानां / युवतीनां च शिक्षण व्यवस्था तथा च संप्रदाय आचरण परम्परा च समाजे नैव दृश्यते | एतस्य सर्वस्य मूलकारणं वर्तते आन्ग्लजनानाम् शिक्षण व्यवस्था आरोपणम् एव | न केवलं आन्ग्लजनानां अपि तु मोघल् , पोर्च्गिस , इत्यादि विदेशी जनानाम् अपि प्राबल्यं दरीदृश्यते | यावत् पर्यन्तम् एतेषाम् आक्रमणं न आसीत् तावत् पर्यन्तं भारत देशस्य शिक्षण व्यवस्था अतीव सुन्दरम् आसीत् | कुतः नाम गुरुकुल व्यवस्थायां सर्वे छात्राः आचार्यैः सह मिलित्वा एव जीवनं कुरुवन्ति स्म | गुरुकुले पुस्तकं विना एव पाठः भविष्यति स्म | तेन छात्राणां मतिः अतीव दृढा आसीत् | तथा च प्रातः ब्राह्मी मुहूर्ते उत्थानम् , योगासनम् , अल्पाहारः , कालत्रये संध्यावनदनम् , कालद्वये अग्नि कार्यम् , गुरुसेवा , गुरुकुल सेवा , भिक्षाटनम् ईत्येवं कार्याणि भवन्ति स्म | यदा छात्राः एतादृशं कार्यं कुर्वन्ति तदा तेषां मनो शुद्धिः, वाक् शुद्धिः , काय शुद्धिः भवति |

Area Sanskrit
Issue Volume 2, Issue 7, July 2025
Published 19-07-2025
How to Cite Gurikar, V. (2025). आधुनिक शिक्षण व्यवस्थायां, गुरुकुल शिक्षण समन्वयः. ShodhPatra: International Journal of Science and Humanities, 2(7), 63-71, DOI: https://doi.org/10.70558/SPIJSH.2025.v2.i7.45258.
DOI 10.70558/SPIJSH.2025.v2.i7.45258

PDFView / Download PDF File